वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नहुषो मानवः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

स꣡मु꣢ प्रि꣣या꣡ अ꣢नूषत꣣ गा꣢वो꣣ म꣡दा꣢य꣣ घृ꣡ष्व꣢यः । सो꣡मा꣢सः कृण्वते प꣣थः꣡ पव꣢꣯मानास꣣ इ꣡न्द꣢वः ॥८१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समु प्रिया अनूषत गावो मदाय घृष्वयः । सोमासः कृण्वते पथः पवमानास इन्दवः ॥८१९॥

मन्त्र उच्चारण
पद पाठ

सम् । उ꣣ । प्रियाः꣢ । अ꣣नूषत । गा꣡वः꣢꣯ । म꣡दा꣢꣯य । घृ꣡ष्व꣢꣯यः । सो꣡मा꣢꣯सः । कृ꣣ण्वते । पथः꣢ । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः ॥८१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 819 | (कौथोम) 2 » 1 » 16 » 2 | (रानायाणीय) 3 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ब्रह्मानन्दरसों का तथा गुरुओं का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—ब्रह्मानन्द-रस के पक्ष में। (प्रियाः) परमेश्वर के प्रिय, (घृष्वयः) मानसिक संघर्ष में संलग्न (गावः) स्तोताजन (मदाय) आनन्द-प्राप्ति के लिए (सम् उ अनूषत) भली-भाँति परमेश्वर की स्तुति करते हैं। उसकी स्तुति से प्राप्त (इन्दवः) दीप्त या सराबोर करनेवाले (सोमासः) ब्रह्मानन्द-रस (पवमानासः) स्तोताओं को पवित्र करते हुए, उनके सम्मुख (पथः) कर्तव्य-मार्गों को (कृण्वते) स्पष्ट कर देते हैं ॥ द्वितीय—गुरुओं के पक्ष में। (प्रियाः) प्रिय, मधुर, (घृष्वयः) घर्षण अर्थात् पुनः-पुनः अभ्यास से उज्ज्वल (गावः) शिष्यों की वाणियाँ (मदाय) आनन्द-प्राप्ति के लिए (सम् उ अनूषत) गुरुओं की सम्यक् स्तुति करती हैं। वे (इन्दवः) ज्ञान से दीप्त (सोमासः) ज्ञानप्रेरक गुरुजन (पवमानासः) शिष्यों को पवित्र करते हुए, उनके सम्मुख (पथः) गन्तव्य मार्गों को (कृण्वते) स्पष्ट कर देते हैं ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि परमात्मा की और गुरुजनों की भली-भाँति स्तुति करके आनन्द-रस तथा ज्ञान-रस को दुहकर उसके पान से स्वयं को पवित्र करके सन्मार्ग का अनुसरण करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दरसा गुरवश्च वर्ण्यन्ते।

पदार्थान्वयभाषाः -

प्रथमः—ब्रह्मानन्दरसपक्षे। (प्रियाः) परमेश्वरप्रियाः (घृष्वयः) मानससंघर्षरताः (गावः) स्तोतारः। [गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६।] (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) परमेश्वरं संस्तुवन्ति। तत्स्तवनेन प्राप्ताः (इन्दवः) दीप्ताः क्लेदनकराः वा। [इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१।] (सोमासः) ब्रह्मानन्दरसाः (पवमानासः) स्तोतॄन् पवित्रीकुर्वन्तः, तेषां सम्मुखं (पथः) कर्तव्यमार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥ द्वितीयः—गुरूणां पक्षे। (प्रियाः) प्रीतिकर्यः, मधुराः (घृष्वयः२) घर्षणेन पुनः पुनरभ्यासेन उज्ज्वलाः (गावः) शिष्याणां वाचः (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) गुरून् संस्तुवन्ति। ते (इन्दवः) ज्ञानेन दीप्ताः (सोमासः) ज्ञानप्रेरकाः गुरुजनाः (पवमानासः) शिष्यान् पुनन्तः, तेषां पुरतः (पथः) गन्तव्यान् मार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

जनैः परमात्मानं गुरुजनांश्च संस्तूय तत आनन्दरसं ज्ञानरसं च दुग्ध्वा तत्पानेन स्वात्मानं पवित्वा सन्मार्गोऽनुसरणीयः ॥२॥

टिप्पणी: १. ऋ० ९।१०१।८। २. घृष्वयः अत्यन्तदीप्ताः—इति सा०।